SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां १३२ झारू द्वितीयपुत्रस्य कठुराख्यस्य धर्मिणः । भार्या तणाहि नाम्ना नाथू नाम सुतस्तयोः || ३५ ॥ नाथूभार्या चिताही स्यात्पुत्रो रूढा तयोर्द्वयोः । झारू चतुर्थपुत्रस्य भार्या चुंही समाख्यया || ३६ ॥ तयोः पुत्रस्तु गांगू स्यादात्मवंशावत संकः । एते सर्वेपि जैनाः स्युः कीर्त्या संघेश्वराः स्मृताः ॥ ३७ ॥ एतेषामस्तिमध्ये गृहवृषरुचिमान् फामनः संघनाथ : स्तेनोच्चैः कारितेयं सदनसमुचिता संहिता नाम लाटी । श्रेयोर्थ फामनीयैः प्रमुदितमनसा दानमानासनाद्यैः स्वोपज्ञाराजमल्लेन विदितविदुषा मापिना हैमचन्द्रे ॥ ३८ ॥ इतिश्रीवंशस्थितिवर्णनम् । यावद्व्योमापगाम्भो नभसि परिगतौ पुष्पदन्तौ दिवीशौ यावत्क्षेत्रे त्र दिव्या प्रभवति भरतो भारती भारतेस्मिन् । तावत्सिद्धान्तमेतज्जयतु जिनयतेराज्ञया ख्यातलक्ष्म तावत्त्वं फामनाख्यः श्रियमुपलभतां जैनसंघाधिनाथः ॥ ३९ ॥ इत्याशीर्वादः । यावन्मेरुर्धरापीठे यावचंद्रदिवाकरौ । वाच्यमानं बुधैस्तावश्चिरं नन्दतु पुस्तकम् ॥ ४० ॥ २ ' म्रापिनां ' अथवा ' त्रायिना' इति ख पुस्तके |
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy