Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 138
________________ अणुव्रतचतुष्कशीलसप्तकवर्णनम् । ११३ wwwwwwwww mmmm निर्दिष्टानर्थदण्डस्य विरतिर्नाम्ना गुणव्रतम् । अतीचारविनिमुक्त नूनं निःश्रेयसे भवेत् ।। १५०॥ शिक्षाव्रतानि चत्वारि सन्ति स्याद्गृहमेधिनाम् । इतस्तान्यपि वक्ष्यामि पूर्वसूत्रानतिक्रमात् ॥ १५१ ॥ तत्सूत्रं यथा-सामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्पन्नश्च । अर्थात्सामायिकः प्रोक्तः साक्षात्साम्यावलम्बनम् । तदर्थं व्यवहारत्वात्पाठः कालासनादिमान् ॥ १५३॥ तत्सूत्रं यथासमता सर्वभूतेषु संयमे शुभभावना । आर्तरौद्रपरित्यागस्तद्धि सामायिकव्रतम् ॥ १ ॥ तदर्थात्प्रातरुत्थाय कुर्यादात्मादिचिन्तनम् । . एकोहं शुद्ध चिद्रूपो नाहं पौद्गलिकं वपुः ॥ १५४॥ चिन्तनीयं ततश्चित्ते सूक्ष्मं षड्द्रव्यलक्षणम् । ततः संसारिणो मुक्त्वा जीवाश्चिन्त्या द्विधार्थतः ॥ १५ ॥ तत्र संसारिणो जीवाश्चतुर्गति निवासिनः। कर्मनोकर्मयुक्तत्वाद् यायिनोऽतीव दुःखिताः ॥ १५ ॥ पूर्वकर्मोदयाद्भावस्तेषां रागादिसंयुतः । जायते शुद्धसंज्ञो यस्तस्माद्वन्धोस्ति कर्मणाम् ॥ १५६॥ एवं पूर्वापरीभूतो भावश्चान्योन्यहेतुकः । शक्यते न पृथक् कर्तुं यावत्संसारसंज्ञकः ॥ १५७।। .. एवं वाऽनादिसन्तानाद्भमतिस्म चतुगतौ। जन्ममृत्युजरातङ्कदुःखाक्रान्तः स प्राणभृत् ॥ १५॥ तत्र कश्चन भव्यात्मा काललब्धिवशादिह । । कृत्स्नकर्मक्षयं कृत्वा संसाराद्धि प्रमुच्यते ॥ १५॥ अस्ति सद्दर्शनज्ञान चारित्राण्यत्र कारणम् । ... ८ ला. सं.

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162