Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
प्रथमाणुव्रतवर्णनम् ।
N
AVANA
आगमः स यथा द्वेधा हिंसादेरपकर्षणम् । यमादेकं द्वितीयं तु नियमादेव केवलात् ॥ १५८ ॥ यमस्तत्र यथा यावज्जीवनं प्रतिपालनम् । दैवाद्घोरोपसर्गेपि दुःखे वामरणावधि ॥ १५९ ॥ यमोपि द्विविधो ज्ञेयः प्रथमः प्रतिमान्वितः । अन्यः सामान्यमात्रत्वात्स्पष्टं तल्लक्षणं यथा ॥ १६० ॥ यावज्जीवं त्रसानां हि हिंसादेरपकर्षणम् । सर्वतस्तक्रियायाश्चेत्प्रतिमारूपमुच्यते ॥ १६१ ॥ अथसामान्यरूपं तद्यदल्पीकरणं मनाक् । .. यावज्जीवनमप्येतद्देशतो न (तु) सर्वतः ॥ १६२ ॥ आह कृषीवलः कश्चिदद्विशतं न च करोम्यहम् । शतमात्रं करिष्यामि प्रतिमास्य न कापि सा ॥ १६३ ।। नियमोपि द्विधा ज्ञेयः सावधिर्जीवनावधिः । त्रसहिंसाक्रियायाश्च यथाशक्त्यपकर्षणम् ॥ १६४ ॥ सावधिः स्वायुषोयावदर्वागेव व्रतावधिः । ऊर्दू यथात्मसामर्थ्यं कुर्याद्वा न यथेच्छया ॥ १६५ ॥ पुनः कुर्यात्पुनस्त्यक्त्वा पुनः कृत्वा पुनस्त्यजेत् । न त्यजेद्वा न कुर्याद्वा कारं कारं करोति च ॥ १६६ ॥ अस्ति कश्चिद्विशेषोपि द्वयोर्यमनियमयोः । नियमो दृक्प्रतिमायां व्रतस्थाने यमो मतः ॥ १६७ ।। अयं भावो व्रतस्थाने या क्रियाभिमता सताम् । तां सामान्यतः कुर्वन्सामान्ययम उच्यते ॥ १६८ ॥ प्रतिमायां क्रियायों तु प्रागेवात्रापि सूचिता । यावज्जीवं हि तां कुर्वनियमोऽनवधिः स्मृतः ॥ १६९ ॥
१ " दुःखं वा " इति क पुस्तके पाठः ।
.
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162