Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 119
________________ ९४ लाटीसंहितायां नैष्ठिकोsपि यदा क्रोधान्मोहाद्वा सङ्गरक्रियाम् । कुर्यात्तावतिकाले स भवेदात्मव्रताच्च्युतः ॥ १९४॥ सहिंसाक्रियायां वा नापि व्यापारयन्मनः । मोहाद्वापि प्रमादाद्वा स्वामिकार्येकृतेऽपि वा ॥ १९५ ॥ वीतरागोक्तधर्मेषु हिंसावद्यं न वर्तते । रूढिधर्मादिकार्येषु न कुर्यात्त्रसहिंसनम् '॥ १९६ ॥ 'रूढिधर्मे निषिद्धा चेत्कामार्थयोस्तु का कथा मज्जन्ति द्विरदा यत्र मशकास्तत्र किं पुनः ॥ १९७ ॥ हृषीकार्थादिदुर्थ्यानं वञ्चनार्थं स नैष्ठिकः । चिन्तयेत्परमात्मानं स्वं शुद्धं चिन्मयं महः ॥ १९८ ॥ यद्वा पञ्चपरमेष्ठिस्वरूपं चिन्तयेन्मुहुः | यद्वा त्रैलोक्यसंस्थानं जीवांस्तद्वर्तिनोऽथवा ॥ १९९ ॥ जगत्का स्वभाव वा चिन्तयेत्तन्मुहुर्मुहुः । द्वादशात्राप्यनुप्रेक्षाः धारयेन्मनसि ध्रुवम् ॥ २०० ॥ यद्वा दृष्टिचरात्र जिनबिम्बांश्च चिन्तयेत् । मुनीन् देवालयांश्चापि तत्पूजादिविधीनपि ॥ २०१ ॥ इत्याद्यालम्बनांश्चित्ते भावयेद्भावशुद्धये ॥ न भावयेत्कदाचिद्वै त्रसहिंसां क्रियां प्रति ॥ २०२ ॥ उक्ता वाग्गुप्तित्रैव मनोगुप्तिस्तथैव च । अधुना कायगुप्तेश्च भेदाम् गृह्णातिसूत्रवित् ॥ २०३ ॥ तत्रेर्यादाननिःक्षेपभावना: कायसंश्रिताः । भावनीयाः सदाचारैराजवंजवविच्छिदे ॥ २०४ ॥ अत्रेर्यावचनं यावद्धर्मोपकरणं मतम् । तस्यादानं च निःक्षेपः समासात्तत्तथा स्मृतः ॥ २०५ ॥ अस्यार्थो मुनिसापेक्षः पिच्छका च कमण्डलुः । सरक्षात्रतापेक्षः पूजोपकरणानि च ॥ २०६ ॥

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162