SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनसामान्यलक्षणवर्णनम् । namannamannaamanaranamam उक्तं च। जीवादीसदहणं सम्मत्तं तेसि मधिगमो णाणं । रायादीपरिहरणं चरणं एसो हु मोक्खपहो ॥२॥ यद्वा व्यवहृते वाच्यं स्थूलं सम्यक्त्वलक्षणम् । आप्ताप्तागमधर्मादिश्रद्धानं दूषणोज्झितम् ॥ १३ ॥ उक्तं च । नास्ति चाहत्परो देवो धर्मोनास्ति दयापरः । तपःपरं च नैर्ग्रन्थ्यमेतत्सम्यक्त्वलक्षणम् ॥ ३॥ हेतुतोपि द्विधोद्दिष्टं सम्यक्त्वं लक्षणाद्यथा । तन्निसर्गादधिगमादित्युक्तं पूर्वसूरिभिः ॥ १४ ॥ निसर्गस्तु स्वभावोक्तिः सोपायोधिगमो मतः। अर्थोयं शब्दमात्रत्वादर्थतः सूच्यतेऽधुना ॥ १५ ॥ नाम्ना मिथ्यात्वकमैकमस्ति सिद्धमनादितः । सम्यक्त्वोत्पत्तिवेलायां द्रव्यतस्तस्त्रिधा भवेत् ॥ १६ ॥ अधोऽपूर्वानिवृत्त्याख्यं प्रसिद्ध करणत्रयम् । करणान्तर्मुहूर्तस्य मध्ये त्रेधास्ति नान्यदा ॥ १७ ॥ : ... - उक्तं च ।. . .. जंतेण कोदवं वा पढमुवसमसम्मभाव जंतेण । मिच्छादव्वं तु तिहा असंखगुणहीण दव्वकमा ॥४॥ त्रिधाभूतस्य तस्योञ्चैरेवं मिथ्यात्वकर्मणः । भेदास्त्रयश्चतुष्कं च स्यादनन्तानुबन्धिनः ॥ १८ ॥ एतत्समुदितं प्रोक्तं दर्शनं मोहसप्तकम् । प्रागुपशमसम्यक्त्वे तत्सप्तोपशमो भवेत् ॥ १९॥ उक्तं च । पढमं पढमे णियदं पढमं विदियं च सव्वकालहि । खाइय सम्मत्तो पुण जच्छ जिणा केवलं तहि ॥ ५ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy