________________
३८
लाटीसंहितायां
निसर्गेऽधिगमे वापि सम्यक्त्वे तुल्यकारणम् । दृग्मोहसप्तकस्य स्यादुभयाभावसंज्ञकः ॥ २० ॥ उक्तं च । सत्तण्हं उवसमदो उवसमसम्मो खयादुखइओय । विदिय कसाउदद्यादो असंजदो होदि सम्मो सो ॥ ६ ॥ किन्तु सत्यन्तरङ्गेस्मिन् हेतावुत्पद्यते च यत् । नैसर्गिकं हि सम्यक्त्वं विनोद्देशादि हेतुना ॥ २१ ॥ यत्पुनश्चान्तरङ्गेस्मिन् सति हेतौ तथाविधि । -उपदेशादिसापेक्षं स्यादधिगमसंज्ञकम् ॥ २२ ॥ बाह्यं निमित्तमत्रास्ति केषाद्विम्बदर्शनम् । अर्हतामितरेषां तु जिनमहिमदर्शनम् ॥ २३ ॥ धर्मश्रवणमेकेषां यद्वा देवर्द्धिदर्शनम् । जातिस्मरणमेकेषां वेदनामिभवस्तथा || २४ ॥ एवमित्यादि बहवो विद्यन्ते बाह्यहेतवः । सम्यक्त्वप्रथमोत्पत्तावन्तरङ्गानतिक्रमात् ॥ २५ ॥ अस्यैतलक्षणं नूनमस्ति सम्यग्दगात्मनः । जिनोक्तं श्रद्दधात्येव जीवाद्यर्थं यथास्थितम् ॥ २६ ॥ उक्तं च । णो इंदिए विरदो णो जीवे थावरे तसे चावि । जो सहदि जिणुत्तं सम्माइट्ठी अविरदो सो ॥ ७ ॥ ननूंल्लेख: किमेतावानस्ति किं वाऽपरोऽप्यतः । लक्ष्यते येन सद्द्दृष्टिर्लक्षणेनाचितः पुमान् ॥ २७ ॥ अपराण्यपि लक्ष्माणि सन्ति सम्यग्दृगात्मनः । सम्यक्त्वेनाविनाभूतैर्यैश्च संलक्ष्यते सुदृक् ॥ २८ ॥
१ क्षीणोदयेषु मिथ्यात्वमिश्रानन्तानुबन्धषु । लव्धोदये च सम्यक्त्वे क्षायिकोपशमं भवेत् ॥ २ एतावान्लक्षणकथनम् । ३ किंवा अन्यत् लक्षणम् । ४ युक्तः ।