Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 12
________________ | জুনিক व्यतिक्रमः ? तद् बोधयति- क्वचिद् व्यञ्जनान्तादुकारान्ताच्च स्यादिति"(२।१।२२), एतेन व्यत्यस्तक्रमरचनयाऽऽचार्यस्य विशेषाभिप्रायो लक्ष्यते । अत एव साधूक्तं महाभाष्यकारेण - "इहेङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणामभिप्रायो गम्यते" (म० भा०६।१।३७) इति । उक्तमुदाहरणद्वयमेकस्मिन् श्लोके स्मर्यते नवं नवं परिक्षिप्य पुराणमपकर्षतः। अतिजरस्स्य भिक्षुष्य कन्या वर्षशतं गता॥ पतौ इति प्रयोगस्य प्रामाण्यविषये टीकाकारो निर्वक्ति- "गते मृते प्रव्रजिते क्लीबे च पतिते पतौ" (परा० स्मृ० ४।२६) इत्यादौं ऋषिवचनादन्येषां च यतेन सूत्रस्य योगविभागाद् वा क्वचित् सपूर्वोऽपि औ- इत्यादेशो भवतीति (द्र० - कात० वृ० टी० २।१।६१) । पितरः इति द्वितीयाबहुवचने साधु । अरादेशविधायके "अर् औ" (२।१।६६) इति सूत्रे कार्यिकार्यनिमित्तक्रमेणैव शब्दोपन्यासे कृतेऽपि वररुचिमतानुसारम् 'अर्' इत्यस्य प्राङ् निर्देशादत्र योगविभागोऽनुमन्यते, तेन - उपोष्य रजनीमेकाममावास्यां तिलोदकैः। पितरस्तर्पयामास विधिदृष्टेन कर्मणा ॥ (द्र०, कवि० २।१।६६) इत्यत्र 'पितरः' इति पदं द्वितीयाबहुवचनेऽप्युपपद्यते । व्याख्याकाराणां कानिचिद् विशिष्टवचनानि विचारा वा १. कातन्त्रैकदेशीयो वररुचिः कैश्चित् कातन्त्रैकदेशीयैरिति पक्षी । कातन्त्रशब्दोऽत्र सकलवैयाकरणपरः । कातन्त्रं ये विदन्ति सूरय इत्यर्थेऽण्प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः (क० च० २।१।४१)। २. शर्ववर्मणा पाणिनेरुपहासः इह विदधद् यथासंख्यं लघुविस्पष्टार्थं प्रक्रियाविकलान् उपहसतीव भगवान् याट् - स्याट्-आटः प्रकुर्वाणान् (क० च० "नद्या ऐ-आसासाम्" २।१।४५)।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 630