Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्रकृत्युदी
रणा
| (मलय०)-'संघयणाणि' त्ति । उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न कर्मप्रकृतिः भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार-
कादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त्त-|
मान उदीरकः, तिर्यगानुपूास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ 17 (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतिर्यक्ष्वपि संहननानि न भवन्ति, पण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, Y| तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-"वेउब्वियाहारगउदये न जरा वि हुंति संघय ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः-भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूर्व्या नारको भवान्तरालगतौ वर्तमान उदीरकः, तिर्य तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ बायरपुढवी आयावस्स य वजितु सुहुमसुहुमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥
(चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पज्जत्तगो अणुकडिजति । 'वज्जितु सुहम सुहमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजह, सब्वे सुहमा पज्जेत्त, तेउकातिया वाउकातिया यसव्वे वज्जेत्तु, उज्जोवणामाए पजत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएम, एग
१ पञ्चसंग्रह उदोरणाकरणगाथा १३
DSCGODSODra
DOORDGOD
॥ ९
॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 212