Book Title: Karmarth Sutram Author(s): Labhsagar Gani Publisher: Agamoddharak Granthmala View full book textPage 5
________________ आगमोद्धारकाssचार्यश्री-आनन्दसागरसूरीश्वर - स्तुत्यष्टकम् | ॥२॥ जयन्तु सूरिराजास्ते सार्वशासनमण्डनाः । आगमोद्धारकाः पूज्या आचार्याऽऽनन्दसागराः ॥ १ ॥ वाचनासुगमत्वार्थं निर्युक्ति वृत्तिभूषिताः । सूत्रज्ञैरागमाः सर्वे यैः संशोध्य प्रकाशिताः यैः सद्भिर्जैन साहित्य - सेवा ऽर्पिताऽऽत्मजीवनैः । प्राच्याः परःशता ग्रन्था विशोध्य प्रकटीकृताः ||३|| मुनीनां श्रुतबोधाय पत्तनादिपुरेषु यैः । षाण्मासिक्यः शुभाः सप्त दत्ता आगमवाचनाः ॥४॥ तलाटिकायां सिद्धाद्रे - स्तथा सूरतबन्दिरे । जाते यदुपदेशेन रम्ये आगममन्दिरे भोपावराऽभिधं तीर्थं मालवाऽवनिमण्डनम् येभ्यः प्रसिद्धिमापन्नं श्री शान्ति जिन भूषितम् प्रबुद्धो मालवे येभ्यो दिलीपसिंहभूपतिः । प्रावर्त्तयत् स्वग्रामेष्व - मारिं पर्युषणादिषु यैरादिविंशिकावृत्तिः श्रीपञ्चसूत्रवार्तिकम् । तथा कर्मार्थसूत्रं चे-त्यादिग्रन्था विनिर्मिताः | ८|| जिनबिम्बप्रतिष्ठादि - कृत्यान्येवं विधाय ये । ऋतुखद्वयहस्ताब्दे सूर्यपुरे दिवं गताः ॥५॥ ॥६॥ ७॥ 11811Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 98