________________ श्री कल्पमुक्तावल्यां गर्भसंहरण' विचारः रसविंश भवे भूयो दशमोत्तमकल्पके // पुष्पोत्तरावतंसारे विमाने दिव्यदर्शने // 102 // विंशति सागरौपम्य स्थितिक स्तत्र सन्मतिः॥देवत्वेन च संजज्ञे सत्कर्म फल मीदृशम् // 13 // ततच्युत्वा दयासिन्धु विश्वविश्वाङ्गिशर्मदः॥ मरीचि भव बद्धेन नीचैर्गोत्रककर्मणा // 106 // भुक्त शेषेण सप्ताक्षि, भवे परमपावने // देवानन्दा सुकुक्षौ हि जज्ञेऽसौ तीर्थपोऽन्तिमः // 105 // // इति सप्तविंशति भवाः // // ततः शक्रेन्द्र इत्थश्चिन्तयति // मूलपाठ-जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदभिक्खागकिवण-माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा कुच्छिसि गब्भत्ताए वक्कमिसु वा वक्कमन्ति वा वक्कमिस्सन्ति वा नो चेवणं जोणी जम्मण निक्खमणेणं निक्खर्मिसु वा निक्खमन्ति वा निक्खमिस्सन्ति वा // 19 // ॥व्याख्या ॥-यद्येवं नीचे गोत्रोदयेन-अर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा-अन्ते भवा अन्त्याः शूद्रास्तेषां कुलेषु वा प्रान्तकुलेषु वा (अधमाचार कुलेषु ) तुच्छ कुलेषु वा दरिद्रकुलेपु वा कृपणकुलेषु वा भिक्षाक कुलेषु वा ब्राह्मणकुलेषु वा आगता अतीतकाले आगच्छन्ति वर्तमानकाले आगमिष्यन्ति अनागतकाले कुक्षौ गर्भतया उत्पन्ना वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा परं नैव यत्-योनिजन्मनिष्क्रमणेन.निष्क्रान्ता निष्कामन्ति निष्कामिष्यन्ति वा॥ // अयं स्फुटार्थः // यद्यपि कदाचिदहदादीनामल्पकुटुम्बादि कुलेषु-आश्चर्यभूतोऽवतारो भवति परन्तु तेषाञ्जन्म तु कदाचिन्न भूतं न भवति न भविष्यति // 16 //