Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 490
________________ भी कल्पमुक्तावल्या श्री समाचार R 460 // आहारयितुं तां एतावतीं एतावतो वारान् ते आचार्यादयः तस्य यदि-आज्ञां दधुः तदा तस्य कल्पते-अन्यतरां विकृति आहारयितुम् ते-आचार्यादयः तस्य नो यदि-आज्ञा दधुः-तदा तस्य नो कल्पते-अन्यतरां विकृतिआहारयितुम्-तत् कुतोः–हेतोः हे पूज्य ? इति पृष्टे गुरुराह // आचार्याः-लाभालाभं जानन्ति // 48 // मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छियं आउहित्तए, तं चेव सव्वं भाणियचं // 49 // व्यारव्या-चतुर्मासकं स्थितो भिक्षुः इच्छेत् काञ्चित्-चिकित्सां बातिक 1 पैत्तिक 2 श्लेष्मिक 3 सानिपातिक 4 रोगाणामातुर 1 वैद्य 2 प्रतिचारक 3 भैषज्य 4 रूपां चतुष्पदां चिकित्सांतथा चोक्तम्-भिषग् 1 द्रव्या 2 ण्युपस्थाता, 3 रोगी 4 पादचतुष्टयम्-चिकित्सितस्य, निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् // 1 // दक्षो 1 विज्ञातशास्त्रार्थों, 2 दृष्टकर्मा 2 शुचिभिषक, बहुकल्पं 1 बहुगुणं, 2 सम्पन्न 3 योग्यमौषधम् 4 // 2 // अनुरक्तः 1 शुचि 2 दक्षो, 3 बुद्धिमान् 4 प्रतिचारकः, आढयो 1 रोगी 2 भिषग्वश्यो, 3 ज्ञायकः सत्त्ववानपि // 3 // कारयितुं-आउट्टिधातुः करणार्थे सैद्धान्तिकः तदेव सर्व भणितव्यम् // 49 // मू-पा-वासावासं पज्जोसबिए भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ता णं विहरित्तए तं चेव सव्वं भाणियव्वं // 5 // व्याख्या-चतुर्मासकं स्थितः भिक्षुः इच्छेत्-किश्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीय AUHAND 4601

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512