Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रोलमा चारि श्री कल्प- चनं वदति स एवं वक्तव्यः स्यात्-हे आर्य ? त्वं अकल्पेन अनाचारेण वदसि यतः पर्युषणादिनतोऽर्वाग् तद्दिने मुक्तावल्या ML एव वा यदधिकरण-उत्पन्नं तत् पर्युषणायां क्षमितं यच्च त्वं पर्युषणातः परं अधिकरणं वदसि सोऽयमकल्प इति // 46 // भावः / य यश्चैवं निवारितोऽपि साधु वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः ताम्बूलिकपत्रदृष्टान्तेन सङ्काद् बहिः कर्तव्यः। // तत्र ताम्बूलिकदृष्टान्तः // ताम्बूलिकः शीर्णदलानि यद्वद् , भीत्याऽन्यपत्रस्य पृथक् करोति / / एवं विनष्टो हि बहिः प्रकार्यः, सङ्घादनन्ताभिध कोपवान् सः // 11 // // तथाऽन्योऽपि द्विजदृष्टान्तः // रुद्रनामा द्विजः कश्चि, दासीत्खेटपुरान्तरे, हलं लात्वा ययौ क्षेत्र, वर्षाकालेऽति सुन्दरे // 12 // अपक्रष्टुश्च केदारान् , क्षेत्रवृत्तिपरायणः, हलं वाहयतस्तस्य, गलीतिनाम वार्षभः // 13 // उपविष्टो हि दैवेन, क्षीणवीर्य निरर्थकः, तोत्रेण ताडयमानोऽपि, यावन्नोऽसावुत्तिष्टते // 14 // केदारत्रयमृत्खण्डे, ईन्यमानोऽपि मन्युना, मृत्खण्डस्थगितास्यः, सन्मृतः श्वासनिरोधतः / / 15 / / पश्चात्तापं ततः कुर्वन् , महास्थानं गतो द्विजः, निखिलं वकवृतान्तं, तदने च न्यवेदयत् // 16 // 1 बलीबर्दः // 468 //

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512