Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 507
________________ श्री कल्प श्रोसमा चारि मुक्तावल्यां // 477 // हेतवस्तैः सहितं कारणं अपवादो-यथा (अंतराऽविय से कप्पई, त्यादिस्तेन सहितं तथा सूत्रसहितम् एवमर्थ सहितं उभयसहितं च व्याकरणं पृष्टार्थकथनं तेन सहितं सव्याकरणम् भूयो भूय उपदर्शयति इत्यहं ब्रवीमीति श्री भद्रबाहस्वामी स्वशिष्यान्प्रतीदमुवाचेति / // 64 // इति पज्जोसवणाकप्पो दसासुअक्खंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्य यनं समर्थितम् // इति श्री तपागच्छनभोनभोमणिशासनसम्राट् जङ्गमयुगप्रधानकनकाचलतीर्थषोडशीयोद्धारक महाक्रियोद्धारक सकलभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वर पट्टपरम्परागततपोनिष्टसकलसंवेगिशिरोमणि पन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पन्यास सौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाण विनेय-सकल सिद्धान्तवाचस्पति अनेकसंस्कृत ग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्यारव्यायां आगमवांचनमीमांसा स्वोपज्ञटीकायुक्तं--प्रश्नोत्तररत्नाकर पर्युषणकल्पमहात्म्य श्रीमत्पं-दयाविमलगुर्वाष्टकस्वोपज्ञटीका सहित-संस्कृतचैत्यवन्दनस्वोपज्ञटीकायुक्ततश्री-सम्भवनाथस्तोत्रवृति-गणधरवाद-ज्ञानपञ्चमी-पौषदशामी-मेरुत्रयोदशी-रोहिणीपर्वकथा-ज्ञानविमलमूरिचरित्र--चैत्यवन्दनचौवीसी-जिनगुणस्तोत्रमुक्तावली-उपदेशप्रदीप-- सान्वयतत्त्वबोधतरङ्गिणी-अशोकरोहिणीचरित्र-श्रीपालचरित्रादिरचनान्तरं कल्पमुक्तावलिव्याख्यायां नवमं व्याख्यनं समाप्तमिति // 47 //

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512