Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 505
________________ श्रीकल्पमुक्तावल्यां |श्रीसमा चारि // 475 // तस्यान्तराऽपि वस्तुं कल्पते न पुन स्तत्रैव. एवं हि वीर्याचाराराधनं स्यादिति वर्षाकल्पादि लब्धं स्या-द्वासरे यत्र तत्र च नातिक्रमयितुं तस्य, कल्पते च दिवानिशम् 1 सति कार्ये च सद्यो हि, / निर्गत्य बहिरेव च, तिष्ठेच्छोभा तदेवास्य, नान्यथा च विलम्बने // 2 // 62 // मू-पा-इच्चेय संवच्छरिअं थेरकप्पं अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण-फांसित्ता पालित्ता सोभित्ता तीरित्ता किद्वित्ता आराहित्ता आणाए अणुपालित्ता अत्थे गइआ समणा निग्गंथातेणेव भवग्गहणेणं सिज्झन्ति मुच्चन्ति परिणिव्वाइन्ति सव्वदुक्खाणमंतं करेन्ति ? अत्थे गइया दुच्चेणं भवग्गहणणं सिज्झन्ति जाव अंत करेन्ति / अत्थे गइया तच्चेणं भवग्गहणेणं जाव अंतं करेन्ति / सत्तऽट भवग्गहणाई पुण नाइक्कमन्ति // 28 // 6 // _ व्याख्या-इतिरूपप्रदर्शने तं पूर्वोपदर्शितं साम्वत्सरिकं वर्षारात्रिकं स्थविरकल्पं यथा सूत्रे प्ररूपितं तथैव न च सूत्रविरुद्धम्-यथा-अत्रोक्तं तथा कारणे कल्पोऽन्यथा त्वकल्प इति यथा कल्पं एतत्कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग आ एव यथातथ्यं सत्यमित्यर्थः सम्यग् यथावस्थितं उपलक्षणत्वात्कायवाङ्मानसैः--स्पृष्टवा-आसेव्य-पालयित्वा अतिचारेभ्यो रक्षयित्वा-शोभित्वा विधिवत्करणेन तीरयित्वा यावज्जीवं आराध्य तथा कीतयित्वा अन्येभ्य उपदिश्य तथा आराध्य यथोक्तकरणेन-आज्ञया जिनोपदेशेन यथा पूर्वेः पालितं तथैव पश्चात परिपाल्य-सन्त्येके ये उत्तमया तु तत्पालनया श्रमणा निर्ग्रन्थाः तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति कृतार्था भवन्ति बुद्धयन्ते केवलज्ञानेन-तथा मुच्यन्ते // 47 //

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512