Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 509
________________ श्री कल्पमुक्तावल्यां श्रीसमा चारि // 479 // तत्पट्टरम्यविबुधाद्रिविशालकूटे, पन्यासवैमलमणिर्मणिवच्चकाशे // तेजोभिरर्कमणितां विमलैर्गुणैस्तु, लेभे च चन्द्रमणितां भुवि यो यशस्वी // 8 // रेजे यदीयवरपट्टकदेदिकाया-मुद्योतवैमलमुनिबुधराजिराजी, चारित्र्यरत्नप्रभयाप्रभयामहीय-मुद्योतिता शमजुषा किल येन भूम्ना // 9 / श्रीज्ञानदानविमलो विमलात्मवृत्तिः, पंन्यासदानविमलो विमलीकृतेलः, तत्पावनांघ्रिकमलासवपालिकोऽभू-त्सोऽयं तपःक्षपितकर्मचयोऽस्तु भूत्यै // 10 // पंन्यासरत्नविमलाग्रदयाभिधानो, यत्पट्टहर्म्यमभजत्परमस्तपस्वी, नारीशतान्तरगतोऽपि च यो महात्मा, ब्रह्मव्रतं व्रतवरं नितमां दधार // 11 // तत्पादपङ्कजसरोवरवासिहंसः, सौभाग्यवैमलमुनीश्वर एव जज्ञे, पारीणतामिह'च योऽलभतागमस्य, सोऽयं श्रियेऽस्तु भवतां भवतापहारी // 12 // तत्पट्ट प्रथयाञ्चकार प्रथितं राज्यं यथा राजसूः, पंन्यासोत्तममुक्तिवैमलमुनिः सिद्धान्तवाचस्पतिः // ब्राह्मी यस्य मुखे निवासमकरोन्मन्ये ततो यो बहून्-ग्रन्थान् संस्कृतवाङ्मयानपि परान्-जग्रन्थ बाल्येऽप्यलम् // 13 // तत्पढें समलङ्करोति विशदं सिद्धान्ततत्त्वार्थवित् , पंन्यासोगुरुरङ्गवैमलमुनिारव्यानवाचस्पतिः॥ धीमान् यः शमवारिधि गुणनिधिः षष्टाष्टमं सत्तपः, कुर्वन् राजति साम्प्रतञ्जनिजुषां भद्राय मद्राकृतिः // 14 // दृब्धाऽऽसीदगुरुराजमुक्तिविमलैः कल्पादिमुक्तावलि-व्यारव्या किञ्च ययुःपुरेवरधियःस्वल्पेवयस्यामरे॥ वर्षे तुर्य, तुरातत्त्व विधुके भाद्रे चतुर्थे दिने, शुक्ले पूर्तिमथाकरोदगुरुमतिःपन्यासरङ्गो मुनिः // 15 // 1. भ्रमरः 2. साप्रतं आचार्यरंगविमलमूरिः .479 //

Loading...

Page Navigation
1 ... 507 508 509 510 511 512