Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 508
________________ श्री कल्पमुक्तावल्यां श्रीसमा चारि // 478 // // अथ ग्रन्थकार प्रशस्तिः // आसीद्वीरजिनेन्द्रपट्टगगनाभोगप्रकाशार्यमा, श्रीमान् विश्वयशाः सुनामविमलश्चानन्दुसरीश्वरः, ज्ञानार्कोसप्रभा-विभूषिततनुः सद्वर्त्मदर्शी यमी, शास्त्राम्भोधिरगाधसत्त्वमहितो धर्मद्रुधाराधरः // 1 // यद्वाणीवशवर्तिमन्त्रिपदभाककर्माग्रशाहेन च, उद्धारः कनकाचलस्य सुकृतः श्रीषोडशीयोत्तमः, येऽर्हच्छासनरक्षकाः समभवन्-लूकादिगच्छच्छिदः, चञ्चदिव्यतपोलघूकृतमला विश्वाङ्गिभद्राः // 2 // तत्पाटं समलचकार विदितं पूर्वाचलं भानुव-द्धीमान्ऋद्धिमुनीश्वरः सुविमलः पन्यासवाराग्रिमः, गाढ़ाज्ञानतमोविलुम्पितधियो यस्योदयेनाङ्गिनौ, जाता दिव्यदृशः प्रसन्नमनसः सोऽयं श्रियेऽस्तु सताम् // 3 // यत्कीर्तिचन्द्रकिरणामृतपानपूताः, के केऽभवन्न च जना निखिला बभूवुः। सोऽयं यदीयपदमुत्तममाससाद, पंन्यासकीतिविमलो जयताच्चिरौ॥४॥ श्रीवीर वीरप्रकृतिः प्रकृतिक्षपाढयः, पंन्यासवीरमुनिवैमलविज्ञविज्ञः॥ तत्पाटशैलशिखरे सुतरां व्यराजत् , पञ्चास्यवत्खलमृगान् दलयन् समन्तात् // 5 // तत्पट्टवारिधिमहाऽमलरत्नमेको, धार्यः सतां यकगुणोत्तमसौरभाढयः // पंन्यासवैमलमहोदय एव मन्ये, मान्योदयः समजनि श्रुतसारवेत्ता // 6 // तत्पट्टनन्दनवनान्तर केलिमग्नः, प्रामोदवैमलमुनिः समभूदबुधेशः // गौरै गेणे निखिलविश्वमलन्तमां यः, प्रामोदयदगुरुपदाम्बुजचश्चरीकः // 7 // // 47811 1. पृथिवी

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512