Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रीसमा पारि श्रीकल्पमुक्तावा // 466 // पक्खिया—आरोवणा मासिए खुरमुंडे अद्धमासीए कत्तरिमुंडे छम्मासिए लोए संवच्छरिए वा थेरेकप्पे // 57 // __व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाञ्च-पर्युषणातः परं-आषाढचतुर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः // आस्तां दीर्घा:-तावत-धुवलोओ उ जिणाणं, निच्च थेराण वासवासासु, इति वचनात्-(भावस्तु इत्यम् ) ध्रुवो लोचस्तु विज्ञेयो, जिनानां विश्ववन्दिनाम् , स्थविराणां तथा नित्यं, वर्षावासेषु बुध्यताम् // 1 // यावत्-तां रजनीं भाद्रपदसितपञ्चमीरात्रि-साम्प्रतं चतुर्थीरात्रि नातिकामयेत् चतुर्थ्या अर्वागेव लोचं कारयेत्. अयं भावः–वर्षासु कारयेन्नित्यं, लोचं चेन्नु समर्थकः-असमर्थोऽपि तां रात्रिं, लङ्घयेन्न कदाचन // 1 // विश्वजीवदयाश्रेष्ठे, श्रीपर्युषणपर्वणि, लोचं विना न वा कल्प्यं, प्रतिक्रमणमुत्तमम् // 2 // अलुश्चितकेशेषु, जलकाय विराधना, तकसंसर्गतो यूकाः, संमूच्छंन्ति निरन्तरम् // 3 // कण्डूत्या ताश्च हन्यन्ते, मूर्ध्नि वा स्यान्नखक्षतम् , क्षुरेण वाऽथ कर्त्तर्या, मुण्डापयति चेत्तदा // 4 // आज्ञाभङ्गादयो दोषाः, संयमात्मविराधना, जायते लिक्षिका यका, विधन्ते च निरन्तरम् // 5 // पश्चाच्च कुरुते कर्म, नापितो हि जलादिना, अपभ्राजनकं तस्मा, च्छासनस्य भवेत्तराम् // 6 // लोच एव ततः श्रेयान् , यतो दोषो न विद्यते, असहिष्णोः कृते लोचे, यदि स्याच्च ज्वरादिकम् // 7 // कस्यचिद्वालको रुधाद् , धर्म वाऽथ त्यजेत्तदा, तस्य लोचो न कर्तव्य, इत्येवमाह सूत्रतः // 8 //

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512