Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रीकल्प.. मुक्तावल्यां श्रीसमाचारि 461 // मङ्गलकारणं सश्रीकं महान् अनुभवो यस्य तत्-तथा एवंविधं तपः कर्म आदृत्य विहर्तुं तदेव सर्वं भणितव्यम् // 5 // मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा अपच्छिममारणं तिअसलेहणा जसणा असिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा-असणं वा पाणं वा खाइमं वा साइमं वा आहरित्तए, उच्चारं वा पासवणं वा परिहावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए नो से कप्पइ अणापुच्छित्ता तं चेव // 1 // 51 // ___व्याख्या-चतुर्मासकं स्थितः भिक्षुः इच्छेत्-अथ कीदृशः भिक्षुः-अपश्चिममरणान्तिकसंलेखनाजोषणजुषितः (अर्थात्-चरममरणसमये-अन्तिकसंलेखनासेवनक्षपितशरीरः- तत्र संलेखना-द्रव्यभावभेदभिन्ना इति अत एवं प्रत्याख्यातभक्तपान:-अत एव पादोपगतः कृतपादपोगमनः अत एव कालं-तत्र जीवितकालं मरणकालं वा-अनवकांक्षन्- अनभिलपन विहर्तुमिच्छेत्- तथा गृहस्थगृहे निष्क्रमितुं वा प्रवेष्टुं वा अझनादिकं 4 वा आहारयितुं तथा उच्चार-पुरीषं प्रश्रवणं मूत्रं परिष्टापयितुं वा स्वाध्यायं वा कर्तुम्-तथा धर्म नागरिकां कर्तुं वा (तत्र--आज्ञा१ऽपाय 2 विपाक 3 संस्थानविचय 4 भेद धर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति नो तस्य कल्पते अनापृच्छय तदेव सर्वं वाच्यं एतत् सर्व गुज्ञिया एव कर्तुं कल्पते // 51 // मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछणं वा अन्नयरं वा उवहिं आयावित्तए वा पयावित्तए वा, नो से कप्पइ एग वा अणेगं वा अपडिण्णवित्ता गाहावइकुलं-भत्ताए वा // 46 //

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512