________________ श्री कल्पमुक्तावल्यां नाकर श्रीसमाचारि // 462 // पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं वा खाइम वा साइमं वा आहारित्तए बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए काउस्सरगं वा ठाणं वा ठाइत्तए / अत्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा कप्पइ से एवं वइत्तए "इमं ता अज्जो ? तुम महुत्तगं जाणाहि जाव ताव अहं गाहावइकुलं जाव काउस्सग वा ठाणं वा ठाइत्तए / से य से-पडिसुणिज्जा एवं से कप्पइ गाहावइकुलं तं चेव सव्वं भाणियव्वं / से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं जाव काउस्सगं वा ठाणं वा दाइत्तए // 185 // 52 // व्याख्या-चतुर्मासकं स्थितो भिक्षु:-इच्छेत् वस्त्रं वा पतदग्रहं वा कम्बलं वा पादप्रोग्छनं रजोहरणं वा अन्यतरं वा-उपधिं-आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं पुनः पुनरातपे दातुं इच्छति अनातापेन१कुत्सापनकादिदोषोत्पत्तेः-तदा उपधावातपे दत्ते नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून् अप्रतिज्ञाप्य अकथयित्वा गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा अशनादिकं 4 वा आहारयितुं बहिः विहारभूमि वा जिनचैत्यगमनं तथा विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कर्तु कायोत्सर्ग वा स्थानं स्थातुं वृष्टिभयात्- यदि स्यात्, अत्र कोऽपि निकटवर्ती-एकः अनेको वा साधुः तदा कल्पते तस्य-एवं वक्तुं इमं उपधि त्वं हे-आर्य ? मुहुर्तमानं जानीहि-सत्यापयेः-यावत्. अहं गृहस्थगृहे यावत्कायोत्सर्ग वा स्थानं वीरासनादि वा स्थातुं इति-स चेत्-प्रतिशृणुयात्-अङ्गीकुर्यात्ः-तद्वस्त्रसत्यापनं तदा कंथुआ // 46 //