Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रीकल्प मुक्तावल्या श्रीसमाचारि // 451 // मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स गाहावडकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्ज्ञिय निगिज्ज्ञिय बुहिकाए निवडज्जा कप्पड से अहे आरामंसि वा जाव उवागच्छित्तए / तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगओ चिहित्तए एवं चउभंगी। अस्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए-सपडिवारे एवं कप्पइ एगओ चिद्वित्तए / एवं चेव निग्गंथीए अगारस्स य भाणियव्वं [13] 39 // व्याख्या--चतुर्मासकं स्थितस्य साधोः-गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं एवं चत्वारो भङ्गाः यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति तदा स्थातुं कल्पते-अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने एवं कल्पते एकत्र स्थातुं एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गीवाच्या तथा-एकाकित्वञ्च साधोः साङ्घटिके- उपोषितेऽसुखिते वाकारणाद्भवति- अन्यथा हि-उत्सर्गतः साधुरात्मना द्वितीयः साध्व्यस्तु ज्यादयो विहन्ति // 39 // मू-पा-वासावासं पज्जोसवियाण नो कप्पइ निग्गंथाण वा निग्गथीण वा अपरिग्णएणं अपरिणयस्स अठाए असणं वा पाणं वा खाइमं वा साइमं बा जाव पडिगाहित्तए // 40 // व्याख्या-चातुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां वा मदर्थ त्वं मम योग्यमशनमानये:इति अपरिज्ञप्तेन-अज्ञापितेन-साधुना-अहं त्वद्योग्य अन्नमानयिष्यामीति-अपरिज्ञापितस्य साधोः निमित्तं अशनादि 4 यावत् प्रतिग्रहीतुम् // 40 // // 45 //

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512