Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रीकल्पमुक्तावल्यां श्री समा चारि // 449 // व्याख्या-चतुर्मासकं स्थितस्य साधोः साव्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा कल्पते तस्य आरामस्याधो वा यावत्-वृक्षमूले वा-उपागन्तुं नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं आरामादिस्थितस्य साधो यदि वर्षा नोपरमति तदा किं कार्यमित्याह कल्पते तस्य साधोः पूर्वमेव विकटं-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं निर्लेपीकृत्य सम्प्रक्षाल्य-एकस्मिन्. पार्चे पात्राद्यपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे सावशेषे-अनस्तमिते सूर्ये यत्रैव-उपाश्रयः तत्रैव उपागन्तुं परं नो तस्य कल्पते तां रात्रि वसतेर्बहिः गृहस्थगृहे एव अतिक्रमयितुं एकाकिनो हि बहिर्वसतः साधोः स्वपरसमुत्थाः बहवो दोषाः सम्भवेयुः साधवो वा वसतिस्था अधृतिं कुर्युरिति // 36 // मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्झिय बुटिकाए निवइज्जा कप्पइ से अहे आरामंसि वा जाव उवागच्छित्तए // 37 // व्याख्या-चतुर्मासकं स्थितस्य साधोः साध्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत-तदा कल्पते तस्य आरामस्याधो वा यावत. उपागन्तुम-अग्रेतनसूत्रयुग्मसंबन्धार्थ पुनरेतसूत्रम् // 37 // मू-पा-तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगओ चिट्टित्तए तत्थ नो कप्पड़ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं य एगओ चिद्वित्तए तत्थ नो कप्पइ नो दुण्हं निग्गंथीणं एगाए य निम्गंथीए // 44 //

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512