Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्री कल्पमुक्तावल्यां श्रीसमाचारि // 45 // येषु चिरेण जलं शुष्यति / तद्यथा पाणी इस्तौ 1 पाणिरेखा आयुरेखादयः-यतस्तासु चिरं जलं तिष्ठति २-तथा-नखाः अखण्डाः-३ नखशिखा-तदग्रभागाः ४-तथा भूर्नेत्रो_रोमाणि 5 दाढिका 6 श्मभूणि 7 पुनः एवं जानीयात्-तथाहि // निर्जलः सर्वथा देहो, ममाभूदधुना ततः, कल्पते तस्य वै साधोः, सम्भोक्तुमशनादिकम् // 1 // // 43 // मू-पा-वासावासं पज्जोसवियाणं इह खलु निम्गंथाण वा निग्गयीण वा इमाई अह सुहुमाई छउमस्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं जाणियब्वाई पासियव्वाई पडिलेहियब्वाइं भवन्ति / तंजहा पाणसुहम पणगमुहमं बीयसुहुमं हरियमुहुमं पुप्फमुहुम अंडसुहमं लेणमुहम सिणेहसुहमं // 44 // व्याख्या-चतुर्मासकं स्थितानां अत्र खलु साधूनां साध्वीनाश्च इमानि अष्टौ सूक्ष्माणि यानि छदमस्थेन साधुना साध्व्या च वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि-सूत्रोपदेशेन, चक्षुषा द्रष्टव्यानि ज्ञात्वा दृष्टवा च प्रतिलेखितव्यानि परिहर्तव्यतया विचारणीयानि सन्ति तद्यथा-पूक्ष्माः प्राणाः कुन्थ्वादयः द्वीन्द्रियादयः 1 सूक्ष्मः पनक: फुल्लिः 2 सूक्ष्मवीजानि 3 सूक्ष्महरितानि 4 सूक्ष्म पुष्पाणि 5 सूक्ष्माण्डानि 6 सक्ष्मलयनानि 7 (बिलानि-इति) सूक्ष्मस्नेहः-अपकायः 8 // मू-पा-से कि तं पाणमुहुमे ? पाणमुहमे पंचविहे पण्णत्ते-तं जहा-किण्हे नीले लोहिए हालिद्दे सुकिल्ले n453 //

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512