Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 485
________________ श्री कल्पमुक्तावल्या श्रीसमाचारि // 455 // मू-पा-से किं तं अंडमुहुमे / अंडसुहुमे पंचविहे पण्णत्ते तं जहा-उद्दसंडे उक्कलिअंडे पिपीलिअंडे हलिअंडे हल्लोहलिअंडे / जे निगयेण वा निग्गंथीए वा जाव पहिलेहियव्वे भवइ / से तं अंडसुहुमे // 6 // मू-पा--से किं तं लेणमुहुमे 1 / लेणमुहुमे पंचविहे पण्णते तं जहा-उत्र्तिगलेणे भिंगुलेणे उज्जुए तालमूलए संबुक्कावट्टे नाम पंचमे / जे छउमत्थेणं जाव पडिलेहियब्वे भवइ / से तं लेणमुहुमे // 7 // मू-पा-से किं तं सिणेहसुहुमे 1 सिणेहसुहुमे पंचविहे पण्णत्ते तं जहा-उस्साहिमए महिया करए हरतणुए / जे छउमत्थेणं जाव पडिलेहियव्वे भवइ / से तं सिणेहसुहुमे (16) // 45 // व्याख्या-तत् के सूक्ष्मप्राणाः गुरुराह-सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ताः तीर्थकरगणधरैः तद्यथा-कृष्णाः१ नीलाः 2 रक्ताः 3 पीताः 4 श्वेताः 5 एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेवावतरन्ति (अस्ति कुन्थुः अणुदरी नाम या स्थिता अचलन्ती सती छद्मस्थानां साधनां साध्वीनां च नो दृष्टिविषयं शीघ्र आगच्छति-यावत् छगस्थन साधुना साध्व्या च वारं वारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति-ते सूक्ष्माः प्राणाः ते हि चलन्त एव विभाव्यन्ते न हि स्थानस्थाः 1 // 44 // तत् कः सूक्ष्मः पनकः 1 गुरुराह-सूक्ष्मः पनकः पञ्चविधः प्रज्ञप्तः तद्यथा-कृष्णः यावत्-शुक्लः अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद् द्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः यः- छद्मस्थेन साधुना साध्व्या यावत्-प्रतिलेखितव्यः भवति–पनक उल्ली, स च प्रायः प्रावृषि भूकाष्टादिषु जायते यात्रोत्पद्य तद् द्रव्यसमवर्णश्च नाम पनत्तेत्यत्र // 455||

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512