Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 473
________________ श्रीकल्प मुक्तावल्या श्री समानारि // 443 // पञ्चपानकस्य-अथवा चतस्रः भोजनस्य पश्चपानकस्य-अथवा पञ्च भोजनस्य चतस्रः पानकस्य तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदच्यते इत्याह-तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात् यतो लवणं किल स्तोकं दीयते // ॥तद्यथा।। भक्तपानस्य गृह्णाति, तावन्मानं मुनि यदि, साऽपि दत्तिश्च विज्ञेया, कर्मनिर्जरकारिणी // 1 // उपलक्षणकं पञ्च, तेन ग्राहयाः क्रमादमः, तुर्यास्तिखश्च द्वे एका, षट् सप्ताऽभिग्रहं यथा // 2 // यावत्योऽनस्य पानस्य, दत्तयो ननु रक्षिताः, भवन्ति तस्य तावत्यः, कल्पन्ते सूत्रनिर्णयः // 3 // समावेशं परं कर्तु, कल्पते न च वा मिथः, दत्तिभ्योऽप्यतिरिक्तश्च, ग्रहीतुं नैव कल्पते // 4 // कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन-अवस्थातुं न तस्य कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा // 26 // म-पा-वासावासं पज्जोसवियाणं नो कप्पइ निमगंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरं तरं संखडिं समियदृचारिस्स इत्तए / एगे पुण एवमाइंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्नियट्टचारिस्स इत्तए व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाश्च यावद- उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः ओदनपाकः तां गन्तुं साधो ने कल्पते भिक्षार्थ तत्र नोपगच्छेदित्यर्थः शय्यातरगृहञ्चैव, मन्यानि पगृहाणि च, वर्जयेदतिसामिप्या-त्कदा स्याद्रागदोषता // 5 // // 44 //

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512