Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्रीकल्प मुक्तावल्यां श्री समाचारि // 439 // एकभुक्तेन चेत्कर्तु, वैयावृत्यं न चेशकाः, द्विरपि भुञ्जते यस्मात्-वैयावृत्त्यं तपो महत् // 25 // __आचार्यवैयावृत्यकरान् वा-ग्लानवैयावृत्त्यकरान् वा यावद् व्यञ्जनानि-बस्तिकुर्चकक्षादिरोमाणि न जातानि 6 तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञ्जानयोर्न दोषः वैर्यावृत्त्यमस्यास्ति, वैयावृत्त्यकरस्त्वसौ, ततो द्वन्द्वे द्वयोरेव, द्विभुक्तौ न च दोषता // 3 // ___ अर्थात्-आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणाश्च द्विभॊजनेऽपि न दोषः इत्यर्थः (20) मू-पा-वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे जं-से पाओ निक्खम्मपुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संपमज्जिय से य संथरिज्जा कप्पइ से तदिवस तेणेव भत्तटेणं पज्जोसवित्तए / से य नो संथरिज्जा एवं से कप्पइ दुच्चं पि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा // 21 // व्याख्या-चतुर्मासकं स्थितस्य-एकान्तरोपवासिनः साधोरयमेतावान् विशेषः-यत स प्रातः निष्क्रम्य गोचरचर्यार्थ प्रथममेव विकटं प्रासुकाहारं भुक्त्वा तक्रादिकं पीत्वा पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य स यदि संस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं-अथ यदि न संस्तरेत् न्यूनत्वात्-तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थम्वा पानार्थम्वा निष्क्रमितुम्वा प्रवेष्टुं वा // 21 // 2 समर्थाः व्या // 439 //

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512