Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 411
________________ श्रीकल्प श्री ऋषभ मुक्तावल्यांक चरित्रम् // 3815 व्याख्या--सर्वे-एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य एकादशापि गणधराः कीदृशाःद्वादशाङ्गिन--अर्थात् आचारङ्गादिसिद्धान्त, दृष्टिवादान्तपारगाः, आसंस्ते च महाभागाः, स्वयं तत्कर्तृहेतुतः // 1 // पुनः कीदृशाः चतुर्दशपूर्ववेत्तारः-ननु द्वादशाङ्गित्वकथनेनैव-चतुर्दशपूर्वित्वं तु लब्धमेव. पुनरेतदुपादानं किमर्थमिति चेदाह / तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यद्योतनार्थम्-तथा तेषां पूर्वाणां प्राधान्यन्तु-पूर्व प्रणय त्वात्-तथा नानाविद्यामन्त्राद्यर्थमयत्वात् तथा महाप्रमाणत्वाच्च तथा द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह // समस्तगणिपिटकधारकाः-तत्र पिटकं द्वादशाङ्गी-अर्थात् सूत्रत-अर्थतश्च द्वादशाङ्गीधारका-नतु देशतः स्थूलिभद्रवत्-एवम् राजगृहे नगरे-अपानकेन मासिकेन भक्तेन भक्तप्रत्याख्यानेन पादोपगमनानशनेन मोक्षं गताः यावत् सर्वदुःखप्रक्षीणाः तथा स्थविर इन्द्रभूतिः- स्थविर आर्यसुधर्मा च सिद्धिं गते महावीरे सति पश्चाद् द्वावपि स्थविरौ निर्वाण प्राप्तौ--तत्र जीवति स्वामिनि नव गणधराः सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ-तथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थःअन्येऽवशिष्टा गणधारिणो ये, नि:शिष्यभावा मरणावसाने, स्वांस्ते गणान् स्वामिसुधर्मराजे, संस्थाप्य निर्वाणपदं समीयुः।। यदाहुः-मासं पाओवगया, सव्वेऽवि अ सव्वलद्धिसंपन्न। / वज्जरिसहसंघयणा, समचउरंसा य संठाणा // 1 // 4 // Bરે

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512