________________ श्री कल्पमु कावल्या सिद्धार्थकृत जन्माभिवेकाधिकारः // 161 // वर्धापनाम्पुत्रमयीं निशम्य, राजाऽपि देहोत्तमभूषणानि // मुक्त्वा किरीटश्च ददौ हि तस्यै, दासीपदाच्चापि सका विमुक्ता // 77 // मूलपाठ:- जं रयणि च णं समणे भगवं महावीरे जाए तं रयणि च णं बहवे वेसमणकुंडधारी तिरियजदेवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु // 98 // व्याख्या-यस्यां च रजन्यां भगवान् महावीरः-जातः तस्यां रजन्यां बहवः वैश्रमणस्य-आज्ञाधारिणः एवम्विधाः-तिर्यग्जृम्भकाः देवाः सिद्धार्थराजभवने रूप्यवृष्टिं तथा सुवर्गवृष्टिं बनवृष्टिं-अर्थात्-(हीरकवृष्टिमिति) वस्त्रवृष्टि तथा-आभरणवृष्टि तथा पत्रवृष्टि-(नागवल्लीप्रमुखप्रशस्तपर्णवृष्टिमिति) पुष्पवृष्टिं तथा फलवृष्टिम् तथा बीजवृष्टिम् (शाल्याद्युत्तमधान्यवृष्टिमिति) तथा प्रशस्तसुरभिकुसुममालावृष्टिम् तथा गन्धवृष्टिम्(कोष्ठपुटकर्पूरचन्दनादिसुगन्धपदार्थवृष्टिमिति) तथा चूर्णवृष्टिं (सुगन्धमयचूर्णवृष्टिमिति) तथा वर्णवृष्टिश्च(हिगुलादिप्रमुखप्रशस्तवर्णवृष्टिमिति) तथा वसुधारावृष्टिश्च (निन्तरधनवृष्टिमिति) ते देवाः अवर्षभिति // 98 // मूलपाठः- तए णं से सिद्धत्थे खत्तिए भवणवइ-वाणमंतर-जोइस वेमाणिएहिं तित्थयरजम्मणाभिसेय महिमाए कयाए समाणीए-पच्चूसकालसमयसि नगरगुत्तिए सद्दावेइ सहावित्ता, एवं वयासी // 19 // EPTET // 16 //