________________ श्री कल्पमुक्तावल्या प्रभुचारित्र वर्णन // 243 // समए वा, आवलियाए वा, आणपाणुए वा थोवे वा खणे वा लवेवा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोगे / भावओ, कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा पिज्जि वा दोसे वा कलहे वा अन्भक्खाणे वा- पेमुन्ने वा परपरिवाए वा अरइ रई वा माघा मोसेवा जाव मिच्छादंसगसल्ले वा // तस्स णं भगवंतस्स नो एवं भवई // 118 // व्याख्या--यतः एवम् पूर्वोक्तपरीपहान् सहते ततः णं वाक्यालङ्कारे श्रमणो भगवान् महावीरः अनगारो जातः किम्बिशिष्ट इत्याह / ईर्ष्या गमनागमनम् तत्र समित:-कस्यापि जीवस्य आराधना न भवेदिति सम्यक उपयोगवान् पुनः भाषा भाषणं तत्र तत्र समितः निर्दोपवचनप्रवृत्तिमान् पुनः एषणासमितः एषणायां द्वाचत्वारिंशद्दोषवर्जितभिक्षाग्रहणे सम्यक् सावधानः पुनः आदानभाण्डमात्रनिक्षेपणसमितः आदानम् उपकरणादिनां ग्रहणम् तथा भाण्डमात्रस्य वखाद्युपकरगजातस्य यद्वा भाण्डस्य वखादेमन्मयभाजनस्य वा मात्रस्य पात्र विशेषस्य-यनिक्षेपणं मोचनं तत्र समितः सम्यक पूर्व वीक्ष्य पश्चात् प्रमार्य पुनः यथास्थानस्थापने उपयोगवानिति / पुनः उच्चारप्रश्रवगखेलसिङ्घानजलपरिष्टापनसमितः तत्र उच्चारः पुरीषम् प्रश्रवणम् मूत्रम् खेलः निष्ठीवनम् सिंघानो नासिकानिर्गतश्लेष्मः-जल्लो देहमल:-स्वेदः एतत्परिष्ठापने-उपयोगवानिति / शुद्धस्थण्डिले परिष्टापनातु--यद्यपि प्रभो उपकरणश्लेष्मादीनामसम्भवात् पञ्चसमितिमध्यात् 243