________________
अभिजा १४ देवानन्दा १५ चेति पञ्चदशरात्रीनामानि निर्ऋतिरप्युच्यते, यस्मिन् लवे प्रभुः सिद्धः स लवोsर्चाख्यः, स च प्राणापानी मुहूर्तो नाम, स च स्तोकः सिद्धनामा, करणं नागाख्यं शकुन्यादिषु तृतीय
मावास्योत्तरार्द्धभावि, स च मुहत्तेः सर्वार्थसिद्धनामा । यतः - रौद्रः १ श्रेयान् २ मित्रं ३ वायुः ४ सुप्रीतो ५भचन्द्र ६ महेन्द्रो ७ बलवान् ८ ब्रह्मा ९ बहुसत्यः १० ऐशानः ११ त्वष्य १२ भावितात्मा १३ वैश्रवणो १४ वारुणः १५ आनन्दो १६ विजयो १७ विजयसेनः १८ प्राजापत्य १९ उपशमो २० गन्धर्वो २१ऽग्निवैश्यः २२ शतवृषभः २३ आतपवान् २४ अर्धवान् २५ ऋणवान् २६ भौमो २७ वृषभः २८ सर्वार्थसिद्धो २९ राक्षसः ३० चेति, त्रिशन्मुहूर्तनामानि । शेषं सुगमम् ॥ १२३ ॥
चिणं समभवं महावीरे कालगए जाव सव्वदुक्खप्पही साणं रयणी बहूहिं देवे देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया यावि हुत्था || १२४॥ जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणीवहूहिं देवेहिं देवीहि य ओवयमाणेहिं उपयमाणेहि य उष्पिजलगमाणभूया कहकहगभूया यावि हुत्था ।। १२५ ।।
व्याख्या - जं रयणिमित्यादितः.
. कहकहगभूया यावि हूत्ये त्ति पर्यन्तम् । सूत्रद्वयं
स्पष्टम् ।। १२४ । १२५ ।।
ve