Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 337
________________ बलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं अभीक्ष्णं-पुनः पुनर्न कल्पन्ते, रसग्रहणं | तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्षणग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगानुज्ञार्थ, नवग्रहणात्कदाचित् पक्कान्नं गृह्यते । विकृतयो विधा सञ्चयिका असञ्चयिकाश्च, तत्रासश्चयिकाः दुग्धदधिपक्कान्नाख्या ग्लानाद्यर्थ श्राद्धादरपूर्व ग्राह्याः, सञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलाभयन् गृही वाच्यः महान कालोऽस्ति ग्लानाद्यर्थ ग्रहीष्यामः, स वदेत् गृहीत चतुर्मासा यावत्प्रचूराः सन्ति ततो ग्राह्याः बोलाय। यद्यपि मद्यादिवर्जनं यावज्जीवमस्त्येव तथाप्यत्यन्तापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ १७ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, अट्ठो भंते ! गिलाणस्स, से अ वइज्जा अट्ठो, से अ पुच्छेअव्वे केवइएणं अठो ? से य वइजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से पमाणओ घित्तव्ये, से अ विनविजा, से अ विन्नवेमाणे लभेज्जा, से अ पमाणपत्ते होउ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइज्जा पडिगाहेहि अज्जो तुमं पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८ ॥

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376