Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
इदं वस्त्रादि तावत् मूहूर्तकं मुहूर्त्तमात्रं जानीहि - विभावय जावताव ति यावदर्थे स च सन्निहितसाधुः से तस्य कथयतः प्रतिशृणुयाद्-अङ्गीकुर्यात् वचनमिति शेषः । शेषं स्पष्टम् ॥ ५२ ॥
वासावासं प० नो कप्पइ निग्गंथाण वा निम्गंथीण वा अणभिग्गहिअसिज्जासणिएणं हुत्तए, आयाणमेयं अणभिग्गहि असिज्जासणियस्स अणुच्चा कुइअस्स अण्डाबांधिअस्स अमिआसणिअस्स अणाताविअस्स असमियस्स अभिक्खणं अभिक्खणं अपडिलेहणास लस्स अपमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥ ५३ ॥
व्याख्या--वासावासमित्यादित..... संजमे दुराराहए भवईत्यन्तम्, तत्र अनभिगृहीतशय्यासन - केन भवितुं न कल्पते, वर्षासु साधुना मणिकुट्टिमेऽपि पीठफलकाभिग्रहवत्तैव भाव्यं, अन्यथा शीतलभूमौ शयने चासने कुन्ध्वादिप्राणविराधनाऽजीर्णादिदोषाः स्युः, आयाणमेअं ति कर्म्मणां दोषाणां वा आदानं— उपादानकारणं एतदनभिगृहीतशय्यासनिकत्वं यदाऽभिग्रहो निश्चयः स्वपरिगृहीतमेव शय्यासनं मया भोक्तव्यं नान्यपरिगृहीतम्, आदानत्वमेव दृढयति- अणभिग्गहिअ इत्यादि स्पष्टम् । अणुचा अस्स अनुचा कुचिकस्य 'कुच परिस्पन्दे' अकुचा -ऽपरिस्पन्दा निश्चला यस्याः कम्बा न
.

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376