Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
wwwaranana
ज्ञापयति, प्ररुपयति दर्पणतल एव प्रतिरुपां श्रोतृहृदि सङ्क्रामयति, इदानीमाख्येयस्याऽभिधानमाहपर्युषणाकल्पनामाऽध्ययनं भूयो भूयो विस्मरणशालश्रोत्राऽनुग्रहार्थमुपदर्शयति-अनेकशः प्रदर्शयति ।
नयुक्तं न पुनः कण्टकमईनवनिःप्रयोजनं, सहेतुकं अननुपालयतोऽमा दोषाः इति दोषदर्शनं, यहा 'सवीसइ राइएमासे' इत्याद्युक्ते को हेतुः ' पाएणं अगारीणं अगाराई ' इत्यादिको हेतुस्तेन सहितः । सकारणं-कारणमपवादो यथा 'आरेणावि कप्पइ पज्जोसवित्तए' इति, ससूत्रं सार्थ सोभयमिति । प्रतीतं, अथ सार्थत्वं कथमध्ययनस्य ? नह्यत्र टीकादाविवार्थः पृथग् व्याख्यातोऽस्ति ? सत्यं सूत्रस्यार्थानान्तरीयकत्वाददोषः। सव्याकरणं-पृष्टापृष्टार्थकथनं व्याकरणं तत्सहितमिति । इति ब्रवीमीति । श्रीभद्रपाहुस्वामी स्वशिष्यान् ब्रुते नेदं स्वघुया किन्तु तीर्थकरगणधरोपदेशेनेति अनेन पारतन्यं अभिहितं ।। इतेः 'स्वरातश्च विः' इति इ लोपे तकारस्य च द्वित्वे उवदंसेइत्ति रूपम् ॥६४॥
पजोसवणाकप्पो त्ति पर्युषणा-वर्षास्वेकक्षेत्रनिवासः तत्सम्बन्धी कल्पः-समाचारी साधून साध्वीः प्रतीत्य विधिनिषेधरूपेति कर्तव्या, सद्भिधेययोगाध्ययनमपि पर्युषणाकल्पः, स च दशाश्रुतस्कन्धसिद्वान्तस्याऽष्टमध्ययनं समाप्तं ॥
वेदाऽदिरसंशातांशु १६७४ मिताब्दे विक्रमार्कतः। श्रीमद्विजयसेनाख्यसूरिपादाब्जसेविना ॥१॥ * प्राज्ञश्रीसङ्घ विजयगणिना या विनिर्मिता । विबुधैर्वाच्यमानाऽस्तु सा श्रीकल्पप्रदीपिका ॥२॥

Page Navigation
1 ... 371 372 373 374 375 376