Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 363
________________ याविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं सुआराहए संजमे भवइ ॥ ५४ ॥ व्याख्या-अणायाणमित्यादितः...सुआराहए संजमेभवईत्यन्तम् ,तत्र कर्मणामसंयमस्य वाऽनादान- मेतत् शय्यासनाभिग्रहवता भाव्यम् , इत्यादि ॥ ५४॥ वासावासं प० कप्पइ निग्गंधाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य बीआ य पणगा य हरिआणि य भवंति ॥ ५५ ॥ वासावासं प० कप्पइ निग्गंथाण वा २ तओ मत्तगाई गिन्हित्तए १ तं जहा-उच्चारमत्तए १, पासवणमत्तए २; खेलमत्तए ३ ॥५६॥ ___ व्याख्या-वासावासमित्यादितः ...खेलमत्तए इत्यन्तं सूत्रदयी, तत्र तओ उच्चारपासवणभूमिओ त्ति अनधिसहिष्णोस्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रः दूरव्याघाते मध्या भूमिस्तव्याघाते चासन्नेति दूरमध्यासन्नभेदात् तिस्रः ओसन्नंति प्रायेण, प्राणाश्च शङ्खनकेन्द्रगोपकृम्यादयः, तृणानि-घासाः, बीजानितत्तबनस्पतीनां नवोद्भिन्नकिशलयानि, पनका-उल्लयः, हरितानि-बीजेभ्यो जातानि, यदा पाणायतणा य www.om

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376