Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रदीपिका
समाचारी
॥ २१ ॥
| २ परं पज्जासवणाओ अहिगरणं वयइ से णं अकप्पेणं अज्जो वयसीति वत्तव्वं सिया; जे णं निग्गंथाण वा निग्गंथीण वा परं पज्जासवणाओ अहिगरणं वयइ से निजूहियचे सिया ॥५॥
व्याख्या-वासावासमित्यादितः....से निज्जूहियव्वे सिआ इत्यन्तम् , तत्र अधिकरणं-राटिस्तत्करं वचोप्यधिकरणं वइत्तए त्ति वदितुं अकप्पेणं ति हे आर्य ! अकल्पेन-अनाचारेण वदसीति वक्तव्यः, यतः पर्युषणायाः पूर्व पर्युषणादिने वा यदधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं यच्च त्वं पर्युषणांतः परमधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियव्वे सिआ इति निहितव्यः-ताम्बूलिकपत्रदृष्टान्तेन सङ्घावहिः कर्त्तव्यः, यतः ताम्बुलिकेन विनष्टंपत्रमन्यपत्रं विनाशयेद्वहिः क्रियते तद्वयमपि । तथा अन्योऽपि द्विजदृष्टान्ता यथा-खेवास्तव्या रुद्राख्यो द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो हलं वाहयतस्तस्य गलि रुपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुधाकुलेन केदारघ्रय मृत्स्वण्डैरेवाहन्यमानो निश्वासरोधान्मृतः, ततः स पश्चात्तापं कुर्वाणो महास्थाने गत्वा स्ववृत्तान्त | कथयन्नुपशान्तोऽनुपशान्तो वेति महास्थानस्थैः पुरुषैः पृष्ट नाद्यापि ममोपशान्तिरित्युक्तेऽयोग्योऽयमनुपशान्तकषायत्वादपांक्तयो द्विजैश्चक्रे, एवं वार्षिकपण्यपि 'साहम्मिए अहिगरणं करेमाणे'त्ति वचनात्साधम्मिकैः सममधिकरणं कुर्वन् सङ्घबाह्यः स्यादत एव सापराधोऽपि चण्डप्रद्यातः साधम्भिक इति कृत्वा | उदयननृपेण मुक्तः। तत्सम्बन्धस्त्वेवम्-सिन्धुदेशे महसेनप्रभृतिदशमुकुटबद्धनृपसेव्यमानो वीतभ

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376