Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 356
________________ कल्प प्रदीपिका च-भ्रमरगृहं ॥७॥ स्नेहसूक्ष्म उस्स सि अवश्यायो यो व्योम्नः पतति, हिम-स्त्यानोदविन्दुः, पिहिका-घूमरी, | समाचारी | करका-घनोपला, हरतनुः-भूमिनिःसृततृणाग्रबिन्दुः ॥ ८ ॥ अष्टास्वपि से तं ति तदेतत्॥४२॥४३॥४४॥४५॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भ० पा०नि० पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवत्तिं गणिं गणहरं गणावच्छेयं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरइ, * इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए संमाणे गा० भत्त० पा०नि०प० तेय से वियरिज्जा, एवं से कप्पइ गाहा० भ० पा०नि० प०, ते य से नो वियरिज्जा एवं से नो कप्पइ भ० पा० नि० प० से किमाहु भंते ! आयरिया पञ्चवायं जाणंति ॥ ४६॥ व्याख्या-वासवास प० इत्यादित....आयरिआ पच्चवायं जाणंतीत्यन्तम् तत्र एतत्सूत्रादारभ्य वक्ष्यमाणानि षट् सूत्राणि यद्यपि ऋतुबद्धवर्षातुल्यकालद्वयसामाचारीविषयाणि तथापि वर्षासु विशेषेणोच्यन्ते आयरियं वेत्यादि आचार्य:-सूत्रार्थदाता दिगाचार्यो वा, उपाध्यायः-सूत्राध्यापकः, | स्थविरो-ज्ञानादिषु सीदतां स्थिरीकर्ता प्रवर्तको-ज्ञानादिषु प्रवर्त्तयिता, गणी-यस्य पार्श्वे आचार्याः ॥१६॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376