Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 354
________________ । कल्प प्रदीपिका समाचारी पन्नत्ते तं० किन्हे जाव सुकिल्ले, अत्थि पुष्फसुहुमे रुक्खसमाणवन्नए नाम पन्नत्ते, जे । छउमत्थेणं जाव पडिलेहिअन्वे भवइ, से तं पुष्फसुहुमे ५ । से किं तं अंडसुहुने ? अंडसुहुमे पंचविहे पन्नत्ते, तं जहा-उद्दसंडे १, उक्कलिअंडे २, पिपीलिअंडे ३, हलिअंडे ४, हलोहलिअंडे ६, जे छउमत्थेण वा जाव पडिलेहिअवे भवइ, से तं अंडसुहुमे ६ । से किं तं लेणसुहुने ? लेणसुहुमे पंचविहे पन्नत्ते तं० उत्तिंगलेणे १, भिंगुलणे २, उज्जुए ३, तालमूलए ४, संबुकावट्टे ६, नामं पंचमे जे छउमत्थेण जाव पडिलेहिअन्वे भवइ, से तं लेणसुहुमे ७ । से किं तं सिणेहसुहुने ? सिणेहसुहुमे पंचविहे पन्नत्ते तं० उस्सा १, हिमए २, महिआ ३, करए ४, हरतणुए ६, जे छउमत्थेणं जाव पडिलेहिअव्वे भवइ, से तं सिणेहसुहुमे ८॥४५॥ व्याख्या-वासावासमित्यादितः... से तं सिणेहसुहुमे इत्यन्तम् सूत्रचतुष्टयं, तत्र उदउल्लेणेत्यादि उदकाट्टैण-गलद्विन्दुयुक्तेन सलिग्धेन-ईषद्विन्दुयुक्तेन । से किमाहु भंते ! स भगवान् तीर्थकरः किमत्र कारणं गुरुराह-सत्तेत्यादि सस स्नेहायतनानि-जलस्थानानि येषु जलं चिरेण शुष्यति, पाणी-हस्तौ पाणिरेखा-आयूरेखादयः, नखा-अखण्डाः, नखशिखाः-तद्ग्रभागाः, भूः, अहरुट्ठा दाढिका, उत्तरुट्ठा । ॥ १५ ॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376