________________
समाचारी
कल्प का प्रदीपिका ॥ १४ ॥
व्याख्या-वासावासमित्यादित....इच्छापरो नः जिलेत्यन्तम् सूत्रवयम् , तत्र अपरिण्णएणंति मम | | योग्यमशनाद्यानयेरित्यपरिज्ञप्तेन-अभणितेन अहं तव योग्यमशनाद्यानेष्ये इत्यपरिज्ञसस्यार्थाय-कृतेऽ
शनादि परिगृहीतुं न कल्पते, अत्र प्रश्न:-से किमाहु भंते त्ति अत्र किं कारणम् भदन्त आहुः ? गुरुराहइच्छेत्यादि इच्छा चेदस्ति तदा परो-भुञ्जीत, इच्छा-अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परोऽ निच्छन् दाक्षिण्याद् भुङ्क्ते ततो ग्लानिस्तस्याऽजीर्णादिना, न भुङ्क्ते चेत् तदा वर्षासु स्थण्डिलदौर्ल यात् परिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ ४० ॥ ४१ ॥ वासावासं० प० नो कप्पइ निग्गंथाण वा २ उदउल्लेण वा ससिणिद्वेण वा कारणं असणं वा १ पा. २ खा० ३ सा० ४ आहारित्तए ॥ ४२ ॥ से किमाहु भंते ! सत्त सिणेहाययणा पन्नत्ता तं जहा पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुहा ५, अहरुट्ठा ६, उत्तरुट्ठा ७। अह पुण एवं जाणिज्जा विगओदए मे काए छिनसिणेहे एवं से कप्पइ असणं वा ४ आहारित्तए ॥ ४३ ॥ वासावासं प० इह खलु निग्गंथाण वा २ इमाइं अट्ठ सुटुमाइं जाई छउमत्थेणं निग्गंथेण वा २ अभिक्खणं २ जाणियवाई पासियव्वाइं पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुप्फसुहुमं ५, अंडसुहुमं ६, .
Al॥१४॥
N