________________
व
लेणसुहमं ७, सिणेहसुहमं ८॥ ४४ ॥ से किं तं पाणसुहमे ? पाणसुहमे पंचविहे पन्नत्ते तं जहा किन्हे १, नीले २, लोहिए ३, हालिद्दे ४, सुकिले ५, अस्थि कुंथू अणुद्धरी नाम समुप्पन्ना जा ठिआ अचलमाणा छउमत्थाणं निग्गंथाण वा २ नो चक्खुफासं हवमागच्छइ, जा द्विआ चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हवमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा २ अभिक्खणं २ जाणिअव्वा पासिअव्वा पडिलेहियव्वा भवइ, से तं पाणसुहुमे १ ।से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पन्नत्ते तंजहा-किन्हे जाव सुकिले। अत्थि पणगसुहुमे तदवसमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं जाव पडिलेहियव्वे भवइ, से तं पणगसुहमे २।से किं तं बीअसुहमे ? बीअसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव . सुकिल्ले, अस्थि बीअसुहुमे कणियासमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअव्वे भवइ, से तं बीअसुहुमे ३ । से किं तं हरिअसुहुने ? हरिअसुहुमे पंचविहे पन्नत्ते तं० किन्हे जाव सुकिले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअवे भवइ, से तं हरिअसुहुमे ४ । से किं तं पुष्फसुहुमे ? पुष्फसुहुमे पंचविहे