Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्चरति विहरतीति सन्निवृत्तचारी-प्रतिषिद्धवजकः साधुस्तस्य, बहवस्त्वेवं व्याचक्षते सप्तगृहान्तरं संखडिं-जनसङ्कुलजेमनवारलक्षणां गन्तुं न कल्पते इति, द्वितीयमते शय्यातरगृहमन्यानि च सप्त गृहाणि वर्जयेदित्युक्तं, तृतीयमते परंपरेणं ति परंपरया व्यवधानेन सप्तगृहान्तरंगन्तुं न कल्पते, परंपरता च शय्यातरगृहं तदनन्तरमेकं गृहं तताऽपि सप्तगृहाणीति ॥ २७॥ वासावास प० नो कप्पइ पाणिपडिग्गहिअस्स भिक्खुस्स कणगफुसिअमित्तमवि वुट्टिकायांस निवयमाणंसि गाहावइकुलं भ० पा०नि०प० ॥ २८॥ व्याख्या-वासावासमित्यादितः....पविसित्तए त्ति पर्यन्तम् , तत्र पाणिपडिग्गहिअस्स त्तिजिनकल्पिकादेः कणगफुसिआ फुसारमात्रमवश्यायो-मिहिका वर्षे वा घृष्टिकायो-ऽप्कायवृष्टिः ॥ २८ ॥ वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरांस वाणं निलिज्जिज्जा, कक्खांस वाणं समाहडिज्जा, अहाछ्नाणि वा लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उगगच्छिज्जा, जहासे पाणिंसि दए वा दगरए वा दंगफुसिया वा णो परियावज्जइ ॥ २९ ॥

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376