Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअवुट्टिकायांस गाहावइकुलं भत्ता० पा० नि० प०, कप्पड़ से अप्पवुट्टिकायंसि गाहा० भ० पा० नि० प० ॥ ३१ ॥ ( ग्रंथाग्रं० ११०० )
व्याख्या - वासावासमित्यादित..... पविसित्तए ति यावत्, तत्र पतद्ग्रहधारिणः स्थविरकल्पिकस्य aratअट्टिकासित अच्छिन्नधारा वृष्टिः यस्यां वा वर्षा कल्पो तीव्रं वा श्योतति वर्षाकल्पं वा भित्त्वाऽन्तः कायमार्द्रयति या वृष्टिस्तत्र विहर्त्तु न कल्पते, अपवादे त्वशिवादिकारणैः श्रुतपाठकास्तपखिनः क्षुदसहाश्च और्णिकाजीर्णसौत्रकल्पतालपत्र पलाशछत्राद्यैर्वा प्रावृता विहरन्ति, संतरुत्तरसित्ति आन्तरः rane fताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते ॥ ३१ ॥
वासावासं प० गिग्गंथस्स निग्गंथीए वा गाहा • पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२ ॥
व्याख्या – बासावासमित्यादितो... उवागच्छित्तए इत्यन्तम्, तत्र निग्गिज्झिअ निग्गिज्झिअति स्थित्वा स्थित्वा वर्षति अहे उवस्सयंसि वा आत्मनः साम्भोगिकानामितरेषां वोपाश्रयस्याधः तद्भावे

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376