________________
वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअवुट्टिकायांस गाहावइकुलं भत्ता० पा० नि० प०, कप्पड़ से अप्पवुट्टिकायंसि गाहा० भ० पा० नि० प० ॥ ३१ ॥ ( ग्रंथाग्रं० ११०० )
व्याख्या - वासावासमित्यादित..... पविसित्तए ति यावत्, तत्र पतद्ग्रहधारिणः स्थविरकल्पिकस्य aratअट्टिकासित अच्छिन्नधारा वृष्टिः यस्यां वा वर्षा कल्पो तीव्रं वा श्योतति वर्षाकल्पं वा भित्त्वाऽन्तः कायमार्द्रयति या वृष्टिस्तत्र विहर्त्तु न कल्पते, अपवादे त्वशिवादिकारणैः श्रुतपाठकास्तपखिनः क्षुदसहाश्च और्णिकाजीर्णसौत्रकल्पतालपत्र पलाशछत्राद्यैर्वा प्रावृता विहरन्ति, संतरुत्तरसित्ति आन्तरः rane fताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते ॥ ३१ ॥
वासावासं प० गिग्गंथस्स निग्गंथीए वा गाहा • पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२ ॥
व्याख्या – बासावासमित्यादितो... उवागच्छित्तए इत्यन्तम्, तत्र निग्गिज्झिअ निग्गिज्झिअति स्थित्वा स्थित्वा वर्षति अहे उवस्सयंसि वा आत्मनः साम्भोगिकानामितरेषां वोपाश्रयस्याधः तद्भावे