SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कल० प्रदीपिका व्याख्या-वासावासमित्यादितो... दगफुसिआ वा णो परिआवजा इत्यन्तम् , तत्र अगिर्हसि सि | समाचारो अनाच्छादिते आकाशे, पिण्डपातं-आहारं प्रतिगृह्य पजोसवित्तए आहारयितुंन कल्पते, पजोसवेमाणस्स कदाचिदाकाशे भुञानस्य यदि वर्षेत् तदा पिण्डस्य देशं भुक्त्वा देश चादाय पाणिमाहारैकदेशसहितं पाणिना-द्वितीयहस्तेन परिधाय-आछाद्य उरसि-हृदये निलीयते-निक्षिप्येत् वाणमिति तंसाहारं पाणिं कक्षायां वा समाहरेत-अन्तर्हितं कुर्यात् , एवं च कृत्वा यथाछन्नानि-गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा मे तस्य पाणौ दकादीनिन पर्यापद्यन्तेन विराध्यन्तेन पतन्ति वा, तत्र दकं-बहवो बिन्दवः, दकरजो-बिन्दुमात्रं, दगफुसिआ फुसारं-अवश्याय इत्यर्थः । ॥ २९॥ उक्तमेवार्थ निगमयन्नाहवासावासं प० पाणिपडिग्गाहअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडइ नो से कप्पइ गाहा० भ० पा०नि०प०॥ ३०॥ व्याख्या-वासावासमित्यादितः पविसित्तए वेत्यन्तम् तत्र कणगफुसिअमित्तं पित्ति कणो-लेशस्तन्मात्रकं जलकणकं तस्य फुसिआ-फुसारमात्रम् ॥ ३० ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ग्रहधारिणा विधिमाह वा॥ ११ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy