SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ - - कल० प्रदीपिका । १२ ॥ विकटगृहे-आस्थानमण्डपिकायां यत्र ग्राम्याः तिष्ठन्ति तत्रस्थो वृष्टिस्थितामस्थितां वेत्ति यथाऽशङ्कनीयश्च समाचारो स्यात् , वृक्षमूलं"उवागच्छित्तए उपागन्तुम् ॥ ३२॥ तत्थ से पुद्गगमणेणं पुव्वाउत्ते चाउलोदणे पच्छादत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिगाहित्तए, नो कप्पइ से भिलिंगसूवे पडिगाहित्तए ॥ ३३ ॥ तत्थ से पुव्वागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से मिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥३४॥ तत्थ पुवागमणेणं दोवि पुव्वाउत्ताइं कप्पति से दोवि पडिगाहित्तए, तत्थ से पुव्वागमणेणं दोवि पच्छाउत्ताइं एवं नो से कप्पंति दोवि पडिगाहित्तए, जे से । तत्थपुव्वागमणेणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥ ३५॥ व्याख्या-तत्थ से पुव्वेत्यादित.....पडिगाहित्तए इत्यन्तम् सूत्रत्रयेण सम्बन्धः, तत्र तत्थ त्ति विकटगृहवृक्षमूलादौ स्थितस्य तस्य साधोः पुव्वागमणेणं आगमनात् पूर्व यद्वा पूर्व साधुरागतः पश्चादायको राद्धं । की प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते, पश्चादायुक्तोऽभिलिङ्गसूपो-मसूरदालिर्माषिक दालिर्वा सस्नेहसूपो वा न कल्पते, तत्र पूर्वायुक्तः-साध्वांगमनात् पूर्वमेव स्वार्थ गृहस्थैः पक्तुमारब्धः ॥ १२ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy