Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 346
________________ कल० प्रदीपिका व्याख्या-वासावासमित्यादितो... दगफुसिआ वा णो परिआवजा इत्यन्तम् , तत्र अगिर्हसि सि | समाचारो अनाच्छादिते आकाशे, पिण्डपातं-आहारं प्रतिगृह्य पजोसवित्तए आहारयितुंन कल्पते, पजोसवेमाणस्स कदाचिदाकाशे भुञानस्य यदि वर्षेत् तदा पिण्डस्य देशं भुक्त्वा देश चादाय पाणिमाहारैकदेशसहितं पाणिना-द्वितीयहस्तेन परिधाय-आछाद्य उरसि-हृदये निलीयते-निक्षिप्येत् वाणमिति तंसाहारं पाणिं कक्षायां वा समाहरेत-अन्तर्हितं कुर्यात् , एवं च कृत्वा यथाछन्नानि-गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा मे तस्य पाणौ दकादीनिन पर्यापद्यन्तेन विराध्यन्तेन पतन्ति वा, तत्र दकं-बहवो बिन्दवः, दकरजो-बिन्दुमात्रं, दगफुसिआ फुसारं-अवश्याय इत्यर्थः । ॥ २९॥ उक्तमेवार्थ निगमयन्नाहवासावासं प० पाणिपडिग्गाहअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडइ नो से कप्पइ गाहा० भ० पा०नि०प०॥ ३०॥ व्याख्या-वासावासमित्यादितः पविसित्तए वेत्यन्तम् तत्र कणगफुसिअमित्तं पित्ति कणो-लेशस्तन्मात्रकं जलकणकं तस्य फुसिआ-फुसारमात्रम् ॥ ३० ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ग्रहधारिणा विधिमाह वा॥ ११ ॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376