________________
बलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं अभीक्ष्णं-पुनः पुनर्न कल्पन्ते, रसग्रहणं | तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्षणग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगानुज्ञार्थ, नवग्रहणात्कदाचित् पक्कान्नं गृह्यते । विकृतयो विधा सञ्चयिका असञ्चयिकाश्च, तत्रासश्चयिकाः दुग्धदधिपक्कान्नाख्या ग्लानाद्यर्थ श्राद्धादरपूर्व ग्राह्याः, सञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलाभयन् गृही वाच्यः महान कालोऽस्ति ग्लानाद्यर्थ ग्रहीष्यामः, स वदेत् गृहीत चतुर्मासा यावत्प्रचूराः सन्ति ततो ग्राह्याः बोलाय। यद्यपि मद्यादिवर्जनं यावज्जीवमस्त्येव तथाप्यत्यन्तापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ १७ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, अट्ठो भंते ! गिलाणस्स, से अ वइज्जा अट्ठो, से अ पुच्छेअव्वे केवइएणं अठो ? से य वइजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से पमाणओ घित्तव्ये, से अ विनविजा, से अ विन्नवेमाणे लभेज्जा, से अ पमाणपत्ते होउ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइज्जा पडिगाहेहि अज्जो तुमं पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८ ॥