________________
समाचारी
कल० प्रदीपिका
व्याख्या-वासावासमित्यादितो........नो से कप्पइ गिलाणनीसाए पाडिगाहित्तए इत्यन्तम् । तत्र । अस्त्येकेषां वैयावृत्त्यकरादीनामेवमुक्तपूर्व भवति गुरुं प्रतीति शेषः । अर्थो भदन्त ! ग्लानस्य विकृत्येति काका प्रश्नाऽवगतिः । वैयावृत्त्यकृता पृष्ठे स यं वइज्झा स च गुरुर्वदेत् अर्थः से अ पुच्छेअव्वो से ग्लान: पृष्टव्यः । केवइएणं अट्ठो कियता विकृतिजातेन वाऽर्थः, तेन ग्लानेन स्वप्रमाणे उक्त स वैयावृत्त्यकरो गुरूं ब्रुयात् । एवइयेणं अट्ठो गिलाणस्स इयताऽर्थो ग्लानस्य ततो गुरुराह-जं से इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन मे इति तद्विकृतिजातं ग्राह्य त्वया । से अ विण्णविज्जा स च वैयावृत्त्यः ज्ञापयेत्याचेत् । स च याचमानो लभेत तद्वस्तु तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च होउ अलाहि साधुप्रसिद्धा | इत्थमिति शब्दस्याऽर्थो भवत्विति पदं अलाहित्ति मृतमिति वाच्यं । गृहस्थं प्रति ततो गृही प्राह-अथ
किमाहुर्भदन्ताः किमर्थ मृतमिति ब्रुवते भवन्तः इत्यर्थः। साधुराह-एवइएणं अट्ठो गिलाणस्स ग्लानस्य | सिआ-कदाचित् एनं साधुमेवं वदन्तं परो दाता वदेत् । हे आर्ये! प्रतिगृहाण त्वं पश्चाद्यधिक तत्त्वं | भोक्ष्यसे-भुञ्जीथाः पक्कान्नादि, पास्यसि पिबेः क्षीरादि दाहिसित्ति पाठे तु दद्या वाऽन्यसाधोः । एवमुक्ते | गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं न पुनर्लानिनिया गार्द्धयात्स्वयं गृहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्याकूतम् [ इति तात्पर्यम् ] ॥ १८॥