________________
वासावासं पज्जोसवियाणं अत्थि णं थेराणं तहप्पगाराइं कुलाई कडाइं पत्तियाई थिज्जाई वेसासियाई संमयाइं बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पइ अदक्खुवइत्तए अत्थि ते
आउसो ! इमं वा इमं वा से किमाहु भंते ! सड्ढी गिही गिन्हइ वा तेणि पि कुज्जा ॥१९॥ N] व्याख्या-वासावासमित्यादितः....तेणिअं पि कुज्ज त्ति पर्यन्तम्, तत्र तथाप्रकाराणि-अजुगुप्सितानि ।
कुलानि-गृहाणि कडाइं श्रावकीकृतानि,पत्तिआइंप्रत्ययितानि प्रीतिकराणि वा, स्थैर्यमस्त्येष्विति स्थैर्याणि प्रीतौ दाने वा, ध्रुवं लप्सेऽहमत्रेति विश्वासो येषु तानि वैश्वासिकानि, सम्मयाई ति सम्मतयतिप्रवेशानि, बहवोऽपि साधवो मता येषु बहूनां गृहिमानुषाणां मतः साधुप्रवेशो येषु तानि बहुमतानि, अनुमतानिदातुमनुज्ञातानि अणुरपि-क्षुल्लकोऽपि मता येषु न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति वा, येषु कुलेषु तस्य साधोः अदक्खु इति वस्त्वदृष्ट्वा न कल्पते वक्तुं यथाऽस्ति ते आयुष्मन् अमुकममुकं वा वस्त्विति, कुता यतः सड्ढी त्ति श्रद्धावान् गृही साधुयाचितं वस्तु मूल्येन गृहीत, मूल्याऽभावे स्तैन्यमपि कुर्यात् कृपणगृहेत्वदृष्ट्वाऽपि याचनेन तथा दोषः ॥ १९ ॥ वासावासं पज्जोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पति एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, णण्णत्थायरिअवेआवचेण वा एवं