SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कल प्रदीपिका समाचारी ॥८॥ उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुड्डएण वा' खुडिआए वा । अर्वजणजायएण वा ॥ २० ॥ व्याख्या-वासावासमित्यादितो....अव्वंजणजाएण वेत्यन्तम् , तत्र नित्यमेकाशनिनः एगं गोअरकालं एकस्मिन् गोचरचर्याकाले सूत्रार्थपौरुष्यनन्तरमित्यर्थः, गाहावइकुलं गृहस्थवेश्म भक्तार्थ णण्णल्थेत्यादि, | ण अलङ्कारे अन्यत्राचार्यवैयावृत्त्यात् तबर्जयित्वेत्यर्थः, यद्वा एकवारभुक्तेन यदि तत्कर्तुं न पारयति तदा विरपिं भुङ्क्ते, तपसा वैयावृत्त्यं गरीयः एवमुपाध्यायादिष्वपि वाच्यम् , अव्वंजणजायएणं तिन व्यञ्जनानि कूर्चकक्षादिरोमाणि जातानि यस्यासावव्यञ्जनजातस्ततः स्वार्थे कस्तस्मात् क्षुल्लकादन्यत्र द्विरपि भुञानस्य न दोषः, यदा वैयावृत्त्यमस्यास्तीत्यभ्रादित्वादप्रत्वये वैयावृत्त्यः आचार्यश्च वैयावृत्त्यश्चाचार्यवैयावृत्यौ ताभ्यामन्यत्र एवमुपाध्यापादिष्वपि आचार्यादीना विभॊजनस्याऽपि आज्ञा ॥ २० ॥ वासावास पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओनिक्खम्म पुवामेव वियडगं भुचा पिच्चा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिज्जा कप्पा से तदिवसं तेणेव भत्तह्रण पज्जोसवित्तए से अ नो संथरिज्जा एवं से कप्पइ दुचंपि गाहवाकुलं | भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २१ ॥ ॥८॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy