________________
व्याख्या-वासावासमित्यादितः....पविसित्तए वेत्यन्तम्, तत्र अयमेवइए इत्यादि, अयं वक्ष्यमाप्रा एतावान् विशेषः यत्स आचार्यादिभ्योऽन्यः साधुश्चतुर्थभोजी प्रातर्निक्रम्य-उपाश्रयान्निर्गत्य पूर्वमेव बिकटकं-उद्गमादिशुद्धं प्रासुकाहारं भुक्त्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतद्ग्रह-पात्रं संलिख्यनिर्लेपी कृत्य संमृज्य च-प्रक्षाल्य से अत्ति यदि संस्तरेत्-निर्वहेत् तदा तत्र दिने तेनैव भक्तार्थेन-भोजनेन परिवसेत् , अथ न संस्तरेत् स्तोकत्वात् तदा द्वितीयवेलायामपि भिक्षेतेत्यर्थः ॥ २१॥ वासावासं पज्जोसवियस्स छट्ठभत्तियस्स भिक्खुस्स कप्पंति दो गायरकाला गाहावइ कुलं भत्ताए । वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥२२॥ व्याख्या-वासावासमित्यादितः....पविसित्तए त्ति पर्यन्तम्, तत्र षष्ठभक्तिकस्य दौगोचरकालौ ॥२२॥ वासावासं प० अट्ठमभत्तियस्स भिक्खुस्स कप्पति तओगोयरकालागाहा० भ० पानि०प०॥२३॥
व्याख्या-वासावासमित्यादितः ...पविसित्तए ति यावत्, तत्र अष्टमभक्तिकस्य त्रयः गोचरकालाः, न च प्रातहीतमेव धारयेत् , सञ्चयसंसक्तिसाधाणादिदोप्रसङ्गात् ॥ २३ ॥ वासावासं प० विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति सव्वे वि गोयरकाला गाहा० भ० पा नि० प० ॥ २४ ॥