SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कल. दीपिका ___ व्याख्या-वासा पवि० तत्र अष्टमादूर्ध्वं यत्तपस्तविकृष्टभक्तं सर्वे गांचरकालाः चतुरोऽपि प्रहरान समाचारी ॥ २४ ॥ इत्याहारविधिमुक्त्वा पानकविधिमाहवासावासं प० निच्चभत्तिअस्स भिक्खुस्स कप्पति सव्वाइं पाणगाइं पडिगाहित्तए, वासावासं प० चउत्थभत्तिअस्स भिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए, तं जहा-उस्सेइमं संसेइमं चाउलोदगं । वासावासं प० छट्ठभत्तिअस्स भिखुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदगं तुसोदगं जवोदगं । वासावासं प० अट्ठमभत्तियस्स भिक्खुस्स कप्पंतिं तओ. पाणगाइं पडिगाहित्तए तं जहा-आयामं सोवीरं सुद्धवियडं । वासावासं प० विकिट्ठभतियस्स भिक्खुस्स कप्पति एगे उसिणवियडे पडिगाहित्तए, से वि अणं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए, से वि | य णं बहुसंपुन्ने नो चेव णं अबहुसंपुन्ने ॥ २५ ॥ व्याख्या-वासावासमित्यादितो....नो चेव णंअबहुसंपुन्ने इत्यन्तम् तत्र सव्वाइं पाणगाई ति पानैषणाक्तानि । वक्ष्यमाणानि वोत्स्वेदिमादीमि आगमोक्तानि त्वेवं-"उस्सेइमं १ संसेइमं २-तंदुल ३ तिल ४ तुस ५ जवोदगा .. पा ॥९ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy